Original

अधिरुह्य ततो वीरः पर्वतं पवनात्मजः ।ददर्श सागरं भीमं मीनोरगनिषेवितम् ॥ १७ ॥

Segmented

अधिरुह्य ततो वीरः पर्वतम् पवनात्मजः ददर्श सागरम् भीमम् मीन-उरग-निषेवितम्

Analysis

Word Lemma Parse
अधिरुह्य अधिरुह् pos=vi
ततो ततस् pos=i
वीरः वीर pos=n,g=m,c=1,n=s
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
पवनात्मजः पवनात्मज pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
सागरम् सागर pos=n,g=m,c=2,n=s
भीमम् भीम pos=a,g=m,c=2,n=s
मीन मीन pos=n,comp=y
उरग उरग pos=n,comp=y
निषेवितम् निषेव् pos=va,g=m,c=2,n=s,f=part