Original

स तमारुह्य शैलेन्द्रं व्यवर्धत महाकपिः ।दक्षिणादुत्तरं पारं प्रार्थयँल्लवणाम्भसः ॥ १६ ॥

Segmented

स तम् आरुह्य शैल-इन्द्रम् व्यवर्धत महा-कपिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आरुह्य आरुह् pos=vi
शैल शैल pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
व्यवर्धत विवृध् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s