Original

तेन पादतलाक्रान्ता रम्येषु गिरिसानुषु ।सघोषाः समशीर्यन्त शिलाश्चूर्णीकृतास्ततः ॥ १५ ॥

Segmented

तेन पाद-तल-आक्रान्ताः रम्येषु गिरि-सानुषु स घोष समशीर्यन्त शिलाः चूर्णीकृ ततस्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
पाद पाद pos=n,comp=y
तल तल pos=n,comp=y
आक्रान्ताः आक्रम् pos=va,g=m,c=1,n=p,f=part
रम्येषु रम्य pos=a,g=m,c=7,n=p
गिरि गिरि pos=n,comp=y
सानुषु सानु pos=n,g=m,c=7,n=p
pos=i
घोष घोष pos=n,g=f,c=1,n=p
समशीर्यन्त संशृ pos=v,p=3,n=p,l=lan
शिलाः शिला pos=n,g=f,c=1,n=p
चूर्णीकृ चूर्णीकृ pos=va,g=f,c=1,n=p,f=part
ततस् ततस् pos=i