Original

तमारुरोहातिबलः पर्वतं प्लवगोत्तमः ।रामदर्शनशीघ्रेण प्रहर्षेणाभिचोदितः ॥ १४ ॥

Segmented

तम् आरुरोह अतिबलः पर्वतम् प्लवग-उत्तमः राम-दर्शन-शीघ्रेन प्रहर्षेन अभिचोदितः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
अतिबलः अतिबल pos=a,g=m,c=1,n=s
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
प्लवग प्लवग pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
राम राम pos=n,comp=y
दर्शन दर्शन pos=n,comp=y
शीघ्रेन शीघ्र pos=a,g=m,c=3,n=s
प्रहर्षेन प्रहर्ष pos=n,g=m,c=3,n=s
अभिचोदितः अभिचोदय् pos=va,g=m,c=1,n=s,f=part