Original

लतापादपसंबाधं सिंहाकुलितकन्दरम् ।व्याघ्रसंघसमाकीर्णं स्वादुमूलफलद्रुमम् ॥ १३ ॥

Segmented

लता-पादप-सम्बाधम् सिंह-आकुलित-कन्दरम् व्याघ्र-संघ-समाकीर्णम् स्वादु-मूल-फल-द्रुमम्

Analysis

Word Lemma Parse
लता लता pos=n,comp=y
पादप पादप pos=n,comp=y
सम्बाधम् सम्बाध pos=n,g=m,c=2,n=s
सिंह सिंह pos=n,comp=y
आकुलित आकुलित pos=a,comp=y
कन्दरम् कन्दर pos=n,g=m,c=2,n=s
व्याघ्र व्याघ्र pos=n,comp=y
संघ संघ pos=n,comp=y
समाकीर्णम् समाकृ pos=va,g=m,c=2,n=s,f=part
स्वादु स्वादु pos=a,comp=y
मूल मूल pos=n,comp=y
फल फल pos=n,comp=y
द्रुमम् द्रुम pos=n,g=m,c=2,n=s