Original

लतावितानैर्विततैः पुष्पवद्भिरलंकृतम् ।नानामृगगणाकीर्णं धातुनिष्यन्दभूषितम् ॥ ११ ॥

Segmented

लता-वितानैः विततैः पुष्पवद्भिः अलंकृतम् नाना मृग-गण-आकीर्णम् धातु-निष्यन्द-भूषितम्

Analysis

Word Lemma Parse
लता लता pos=n,comp=y
वितानैः वितान pos=n,g=m,c=3,n=p
विततैः वितन् pos=va,g=m,c=3,n=p,f=part
पुष्पवद्भिः पुष्पवत् pos=a,g=m,c=3,n=p
अलंकृतम् अलंकृ pos=va,g=m,c=2,n=s,f=part
नाना नाना pos=i
मृग मृग pos=n,comp=y
गण गण pos=n,comp=y
आकीर्णम् आकृ pos=va,g=m,c=2,n=s,f=part
धातु धातु pos=n,comp=y
निष्यन्द निस्यन्द pos=n,comp=y
भूषितम् भूषय् pos=va,g=m,c=2,n=s,f=part