Original

तुङ्गपद्मकजुष्टाभिर्नीलाभिर्वनराजिभिः ।सालतालाश्वकर्णैश्च वंशैश्च बहुभिर्वृतम् ॥ १० ॥

Segmented

तुङ्ग-पद्मक-जुष्टाभिः नीलाभिः वन-राजिभिः साल-ताल-अश्वकर्णैः च वंशैः च बहुभिः वृतम्

Analysis

Word Lemma Parse
तुङ्ग तुङ्ग pos=n,comp=y
पद्मक पद्मक pos=n,comp=y
जुष्टाभिः जुष् pos=va,g=f,c=3,n=p,f=part
नीलाभिः नील pos=a,g=f,c=3,n=p
वन वन pos=n,comp=y
राजिभिः राजि pos=n,g=f,c=3,n=p
साल साल pos=n,comp=y
ताल ताल pos=n,comp=y
अश्वकर्णैः अश्वकर्ण pos=n,g=m,c=3,n=p
pos=i
वंशैः वंश pos=n,g=m,c=3,n=p
pos=i
बहुभिः बहु pos=a,g=m,c=3,n=p
वृतम् वृ pos=va,g=m,c=2,n=s,f=part