Original

ततस्तु शिंशपामूले जानकीं पर्यवस्थिताम् ।अभिवाद्याब्रवीद्दिष्ट्या पश्यामि त्वामिहाक्षताम् ॥ १ ॥

Segmented

ततस् तु शिंशप-मूले जानकीम् पर्यवस्थिताम् अभिवाद्य अब्रवीत् दिष्ट्या पश्यामि त्वाम् इह अक्षताम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
शिंशप शिंशपा pos=n,comp=y
मूले मूल pos=n,g=n,c=7,n=s
जानकीम् जानकी pos=n,g=f,c=2,n=s
पर्यवस्थिताम् पर्यवस्था pos=va,g=f,c=2,n=s,f=part
अभिवाद्य अभिवादय् pos=vi
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
इह इह pos=i
अक्षताम् अक्षत pos=a,g=f,c=2,n=s