Original

यदि तद्विहतं कार्यं मया प्रज्ञाविपर्ययात् ।इहैव प्राणसंन्यासो ममापि ह्यतिरोचते ॥ ८ ॥

Segmented

यदि तद् विहतम् कार्यम् मया प्रज्ञा-विपर्ययात् इह एव प्राण-संन्यासः मे अपि हि अतिरोचते

Analysis

Word Lemma Parse
यदि यदि pos=i
तद् तद् pos=n,g=n,c=1,n=s
विहतम् विहन् pos=va,g=n,c=1,n=s,f=part
कार्यम् कार्य pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
प्रज्ञा प्रज्ञा pos=n,comp=y
विपर्ययात् विपर्यय pos=n,g=m,c=5,n=s
इह इह pos=i
एव एव pos=i
प्राण प्राण pos=n,comp=y
संन्यासः संन्यास pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
हि हि pos=i
अतिरोचते अतिरुच् pos=v,p=3,n=s,l=lat