Original

विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते ।लङ्कायाः कश्चिदुद्देशः सर्वा भस्मीकृता पुरी ॥ ७ ॥

Segmented

विनष्टा जानकी व्यक्तम् न हि अदग्धः प्रदृश्यते लङ्कायाः कश्चिद् उद्देशः सर्वा भस्मीकृता पुरी

Analysis

Word Lemma Parse
विनष्टा विनश् pos=va,g=f,c=1,n=s,f=part
जानकी जानकी pos=n,g=f,c=1,n=s
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
pos=i
हि हि pos=i
अदग्धः अदग्ध pos=a,g=m,c=1,n=s
प्रदृश्यते प्रदृश् pos=v,p=3,n=s,l=lat
लङ्कायाः लङ्का pos=n,g=f,c=6,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
उद्देशः उद्देश pos=n,g=m,c=1,n=s
सर्वा सर्व pos=n,g=f,c=1,n=s
भस्मीकृता भस्मीकृ pos=va,g=f,c=1,n=s,f=part
पुरी पुरी pos=n,g=f,c=1,n=s