Original

ईषत्कार्यमिदं कार्यं कृतमासीन्न संशयः ।तस्य क्रोधाभिभूतेन मया मूलक्षयः कृतः ॥ ६ ॥

Segmented

ईषत्कार्यम् इदम् कार्यम् कृतम् आसीत् न संशयः तस्य क्रोध-अभिभूतेन मया मूल-क्षयः कृतः

Analysis

Word Lemma Parse
ईषत्कार्यम् ईषत्कार्य pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
आसीत् अस् pos=v,p=3,n=s,l=lan
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
क्रोध क्रोध pos=n,comp=y
अभिभूतेन अभिभू pos=va,g=m,c=3,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
मूल मूल pos=n,comp=y
क्षयः क्षय pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part