Original

यदि दग्धा त्वियं लङ्का नूनमार्यापि जानकी ।दग्धा तेन मया भर्तुर्हतं कार्यमजानता ॥ ४ ॥

Segmented

यदि दग्धा तु इयम् लङ्का नूनम् आर्या अपि जानकी दग्धा तेन मया भर्तुः हतम् कार्यम् अजानता

Analysis

Word Lemma Parse
यदि यदि pos=i
दग्धा दह् pos=va,g=f,c=1,n=s,f=part
तु तु pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
लङ्का लङ्का pos=n,g=f,c=1,n=s
नूनम् नूनम् pos=i
आर्या आर्य pos=a,g=f,c=1,n=s
अपि अपि pos=i
जानकी जानकी pos=n,g=f,c=1,n=s
दग्धा दह् pos=va,g=f,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
हतम् हन् pos=va,g=n,c=2,n=s,f=part
कार्यम् कार्य pos=n,g=n,c=2,n=s
अजानता अजानत् pos=a,g=m,c=3,n=s