Original

ततः कपिः प्राप्तमनोरथार्थस्तामक्षतां राजसुतां विदित्वा ।प्रत्यक्षतस्तां पुनरेव दृष्ट्वा प्रतिप्रयाणाय मतिं चकार ॥ २८ ॥

Segmented

ततः कपिः प्राप्त-मनोरथ-अर्थः ताम् अक्षताम् राज-सुताम् विदित्वा प्रत्यक्षात् ताम् पुनः एव दृष्ट्वा प्रतिप्रयाणाय मतिम् चकार

Analysis

Word Lemma Parse
ततः ततस् pos=i
कपिः कपि pos=n,g=m,c=1,n=s
प्राप्त प्राप् pos=va,comp=y,f=part
मनोरथ मनोरथ pos=n,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अक्षताम् अक्षत pos=a,g=f,c=2,n=s
राज राजन् pos=n,comp=y
सुताम् सुत pos=n,g=f,c=2,n=s
विदित्वा विद् pos=vi
प्रत्यक्षात् प्रत्यक्ष pos=a,g=n,c=5,n=s
ताम् तद् pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i
एव एव pos=i
दृष्ट्वा दृश् pos=vi
प्रतिप्रयाणाय प्रतिप्रयाण pos=n,g=n,c=4,n=s
मतिम् मति pos=n,g=f,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit