Original

स निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः ।ऋषिवाक्यैश्च हनुमानभवत्प्रीतमानसः ॥ २७ ॥

Segmented

स निमित्तैः च दृष्ट-अर्थैः कारणैः च महा-गुणैः ऋषि-वाक्यैः च हनुमान् अभवत् प्रीत-मानसः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
निमित्तैः निमित्त pos=n,g=n,c=3,n=p
pos=i
दृष्ट दृश् pos=va,comp=y,f=part
अर्थैः अर्थ pos=n,g=n,c=3,n=p
कारणैः कारण pos=n,g=n,c=3,n=p
pos=i
महा महत् pos=a,comp=y
गुणैः गुण pos=n,g=n,c=3,n=p
ऋषि ऋषि pos=n,comp=y
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
pos=i
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
प्रीत प्री pos=va,comp=y,f=part
मानसः मानस pos=n,g=m,c=1,n=s