Original

अहो खलु कृतं कर्म दुर्विषह्यं हनूमता ।अग्निं विसृजताभीक्ष्णं भीमं राक्षससद्मनि ॥ २५ ॥

Segmented

अहो खलु कृतम् कर्म दुर्विषह्यम् हनूमता अग्निम् विसृज् अभीक्ष्णम् भीमम् राक्षस-सद्मनि

Analysis

Word Lemma Parse
अहो अहो pos=i
खलु खलु pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=1,n=s
दुर्विषह्यम् दुर्विषह्य pos=a,g=n,c=1,n=s
हनूमता हनुमन्त् pos=n,g=,c=3,n=s
अग्निम् अग्नि pos=n,g=m,c=2,n=s
विसृज् विसृज् pos=va,g=m,c=3,n=s,f=part
अभीक्ष्णम् अभीक्ष्णम् pos=i
भीमम् भीम pos=a,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
सद्मनि सद्मन् pos=n,g=n,c=7,n=s