Original

स तथा चिन्तयंस्तत्र देव्या धर्मपरिग्रहम् ।शुश्राव हनुमान्वाक्यं चारणानां महात्मनाम् ॥ २४ ॥

Segmented

स तथा चिन्तयन् तत्र देव्या धर्म-परिग्रहम् शुश्राव हनुमान् वाक्यम् चारणानाम् महात्मनाम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
देव्या देवी pos=n,g=f,c=6,n=s
धर्म धर्म pos=n,comp=y
परिग्रहम् परिग्रह pos=n,g=m,c=2,n=s
शुश्राव श्रु pos=v,p=3,n=s,l=lit
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
चारणानाम् चारण pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p