Original

तपसा सत्यवाक्येन अनन्यत्वाच्च भर्तरि ।अपि सा निर्दहेदग्निं न तामग्निः प्रधक्ष्यति ॥ २३ ॥

Segmented

तपसा सत्य-वाक्येन अनन्यत्वात् च भर्तरि अपि सा निर्दहेद् अग्निम् न ताम् अग्निः प्रधक्ष्यति

Analysis

Word Lemma Parse
तपसा तपस् pos=n,g=n,c=3,n=s
सत्य सत्य pos=n,comp=y
वाक्येन वाक्य pos=n,g=n,c=3,n=s
अनन्यत्वात् अनन्यत्व pos=n,g=n,c=5,n=s
pos=i
भर्तरि भर्तृ pos=n,g=m,c=7,n=s
अपि अपि pos=i
सा तद् pos=n,g=f,c=1,n=s
निर्दहेद् निर्दह् pos=v,p=3,n=s,l=vidhilin
अग्निम् अग्नि pos=n,g=m,c=2,n=s
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
प्रधक्ष्यति प्रदह् pos=v,p=3,n=s,l=lrt