Original

त्रयाणां भरतादीनां भ्रातॄणां देवता च या ।रामस्य च मनःकान्ता सा कथं विनशिष्यति ॥ २१ ॥

Segmented

त्रयाणाम् भरताः दीनाम् भ्रातॄणाम् देवता च या रामस्य च मनः-कान्ता सा कथम् विनशिष्यति

Analysis

Word Lemma Parse
त्रयाणाम् त्रि pos=n,g=m,c=6,n=p
भरताः भरत pos=n,g=m,c=1,n=p
दीनाम् दीन pos=a,g=f,c=2,n=s
भ्रातॄणाम् भ्रातृ pos=n,g=m,c=6,n=p
देवता देवता pos=n,g=f,c=1,n=s
pos=i
या यद् pos=n,g=f,c=1,n=s
रामस्य राम pos=n,g=m,c=6,n=s
pos=i
मनः मनस् pos=n,comp=y
कान्ता कान्त pos=a,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
कथम् कथम् pos=i
विनशिष्यति विनश् pos=v,p=3,n=s,l=lrt