Original

नूनं रामप्रभावेन वैदेह्याः सुकृतेन च ।यन्मां दहनकर्मायं नादहद्धव्यवाहनः ॥ २० ॥

Segmented

नूनम् राम-प्रभावेन वैदेह्याः सुकृतेन च यत् माम् दहन-कर्मा अयम् न अदहत् हव्यवाहनः

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
राम राम pos=n,comp=y
प्रभावेन प्रभाव pos=n,g=m,c=3,n=s
वैदेह्याः वैदेही pos=n,g=f,c=6,n=s
सुकृतेन सुकृत pos=n,g=n,c=3,n=s
pos=i
यत् यत् pos=i
माम् मद् pos=n,g=,c=2,n=s
दहन दहन pos=n,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
अदहत् दह् pos=v,p=3,n=s,l=lan
हव्यवाहनः हव्यवाहन pos=n,g=m,c=1,n=s