Original

तस्याभूत्सुमहांस्त्रासः कुत्सा चात्मन्यजायत ।लङ्कां प्रदहता कर्म किंस्वित्कृतमिदं मया ॥ २ ॥

Segmented

तस्य अभूत् सु महान् त्रासः कुत्सा च आत्मनि अजायत लङ्काम् प्रदहता कर्म किम् स्विद् कृतम् इदम् मया

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
त्रासः त्रास pos=n,g=m,c=1,n=s
कुत्सा कुत्सा pos=n,g=f,c=1,n=s
pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
अजायत जन् pos=v,p=3,n=s,l=lan
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
प्रदहता प्रदह् pos=va,g=m,c=3,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
स्विद् स्विद् pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s