Original

न हि धर्मान्मनस्तस्य भार्याममिततेजसः ।स्वचारित्राभिगुप्तां तां स्प्रष्टुमर्हति पावकः ॥ १९ ॥

Segmented

स्व-चारित्र-अभिगुप्ताम् ताम् स्प्रष्टुम् अर्हति पावकः

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
चारित्र चारित्र pos=n,comp=y
अभिगुप्ताम् अभिगुप् pos=va,g=f,c=2,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
स्प्रष्टुम् स्पृश् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
पावकः पावक pos=n,g=m,c=1,n=s