Original

अथ वा चारुसर्वाङ्गी रक्षिता स्वेन तेजसा ।न नशिष्यति कल्याणी नाग्निरग्नौ प्रवर्तते ॥ १८ ॥

Segmented

अथवा चारु-सर्व-अङ्गी रक्षिता स्वेन तेजसा न नशिष्यति कल्याणी न अग्निः अग्नौ प्रवर्तते

Analysis

Word Lemma Parse
अथवा अथवा pos=i
चारु चारु pos=a,comp=y
सर्व सर्व pos=n,comp=y
अङ्गी अङ्ग pos=a,g=f,c=1,n=s
रक्षिता रक्ष् pos=va,g=f,c=1,n=s,f=part
स्वेन स्व pos=a,g=n,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
pos=i
नशिष्यति नश् pos=v,p=3,n=s,l=lrt
कल्याणी कल्याण pos=a,g=f,c=1,n=s
pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
अग्नौ अग्नि pos=n,g=m,c=7,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat