Original

इति चिन्तयतस्तस्य निमित्तान्युपपेदिरे ।पूरमप्युपलब्धानि साक्षात्पुनरचिन्तयत् ॥ १७ ॥

Segmented

इति चिन्तयतः तस्य निमित्तानि उपपेदिरे

Analysis

Word Lemma Parse
इति इति pos=i
चिन्तयतः चिन्तय् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
निमित्तानि निमित्त pos=n,g=n,c=1,n=p
उपपेदिरे उपपद् pos=v,p=3,n=p,l=lit