Original

इक्ष्वाकुवंशे धर्मिष्ठे गते नाशमसंशयम् ।भविष्यन्ति प्रजाः सर्वाः शोकसंतापपीडिताः ॥ १५ ॥

Segmented

इक्ष्वाकु-वंशे धर्मिष्ठे गते नाशम् असंशयम् भविष्यन्ति प्रजाः सर्वाः शोक-संताप-पीडिताः

Analysis

Word Lemma Parse
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
वंशे वंश pos=n,g=m,c=7,n=s
धर्मिष्ठे धर्मिष्ठ pos=a,g=n,c=7,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
नाशम् नाश pos=n,g=m,c=2,n=s
असंशयम् असंशय pos=n,g=m,c=2,n=s
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
प्रजाः प्रजा pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
शोक शोक pos=n,comp=y
संताप संताप pos=n,comp=y
पीडिताः पीडय् pos=va,g=f,c=1,n=p,f=part