Original

एतदेव वचः श्रुत्वा भरतो भ्रातृवत्सलः ।धर्मात्मा सहशत्रुघ्नः कथं शक्ष्यति जीवितुम् ॥ १४ ॥

Segmented

एतद् एव वचः श्रुत्वा भरतो भ्रातृ-वत्सलः धर्म-आत्मा सह शत्रुघ्नः कथम् शक्ष्यति जीवितुम्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
एव एव pos=i
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
भरतो भरत pos=n,g=m,c=1,n=s
भ्रातृ भ्रातृ pos=n,comp=y
वत्सलः वत्सल pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सह सह pos=i
शत्रुघ्नः शत्रुघ्न pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
शक्ष्यति शक् pos=v,p=3,n=s,l=lrt
जीवितुम् जीव् pos=vi