Original

विनष्टायां तु सीतायां तावुभौ विनशिष्यतः ।तयोर्विनाशे सुग्रीवः सबन्धुर्विनशिष्यति ॥ १३ ॥

Segmented

विनष्टायाम् तु सीतायाम् तौ उभौ विनशिष्यतः तयोः विनाशे सुग्रीवः स बन्धुः विनशिष्यति

Analysis

Word Lemma Parse
विनष्टायाम् विनश् pos=va,g=f,c=7,n=s,f=part
तु तु pos=i
सीतायाम् सीता pos=n,g=f,c=7,n=s
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
विनशिष्यतः विनश् pos=v,p=3,n=d,l=lrt
तयोः तद् pos=n,g=m,c=6,n=d
विनाशे विनाश pos=n,g=m,c=7,n=s
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
pos=i
बन्धुः बन्धु pos=n,g=m,c=1,n=s
विनशिष्यति विनश् pos=v,p=3,n=s,l=lrt