Original

धिगस्तु राजसं भावमनीशमनवस्थितम् ।ईश्वरेणापि यद्रागान्मया सीता न रक्षिता ॥ १२ ॥

Segmented

अस्तु राजसम् भावम् अनीशम् अनवस्थितम् ईश्वरेण अपि यद् रागात् मया सीता न रक्षिता

Analysis

Word Lemma Parse
अस्तु अस् pos=v,p=3,n=s,l=lot
राजसम् राजस pos=a,g=m,c=2,n=s
भावम् भाव pos=n,g=m,c=2,n=s
अनीशम् अनीश pos=a,g=m,c=2,n=s
अनवस्थितम् अनवस्थित pos=a,g=m,c=2,n=s
ईश्वरेण ईश्वर pos=n,g=m,c=3,n=s
अपि अपि pos=i
यद् यत् pos=i
रागात् राग pos=n,g=m,c=5,n=s
मया मद् pos=n,g=,c=3,n=s
सीता सीता pos=n,g=f,c=1,n=s
pos=i
रक्षिता रक्ष् pos=va,g=f,c=1,n=s,f=part