Original

कथं हि जीवता शक्यो मया द्रष्टुं हरीश्वरः ।तौ वा पुरुषशार्दूलौ कार्यसर्वस्वघातिना ॥ १० ॥

Segmented

कथम् हि जीवता शक्यो मया द्रष्टुम् हरि-ईश्वरः तौ वा पुरुष-शार्दूलौ कार्य-सर्वस्व-घातिना

Analysis

Word Lemma Parse
कथम् कथम् pos=i
हि हि pos=i
जीवता जीव् pos=va,g=m,c=3,n=s,f=part
शक्यो शक्य pos=a,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
द्रष्टुम् दृश् pos=vi
हरि हरि pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
तौ तद् pos=n,g=m,c=1,n=d
वा वा pos=i
पुरुष पुरुष pos=n,comp=y
शार्दूलौ शार्दूल pos=n,g=m,c=1,n=d
कार्य कार्य pos=n,comp=y
सर्वस्व सर्वस्व pos=n,comp=y
घातिना घातिन् pos=a,g=m,c=3,n=s