Original

प्रदीप्तमग्निं पवनस्तेषु वेश्मसु चारयत् ॥ ९ ॥

Segmented

प्रदीप्तम् अग्निम् पवनः तेषु वेश्मसु चारयत्

Analysis

Word Lemma Parse
प्रदीप्तम् प्रदीप् pos=va,g=m,c=2,n=s,f=part
अग्निम् अग्नि pos=n,g=m,c=2,n=s
पवनः पवन pos=n,g=m,c=1,n=s
तेषु तद् pos=n,g=n,c=7,n=p
वेश्मसु वेश्मन् pos=n,g=n,c=7,n=p
चारयत् चारय् pos=v,p=3,n=s,l=lan