Original

श्वसनेन च संयोगादतिवेगो महाबलः ।कालाग्निरिव जज्वाल प्रावर्धत हुताशनः ॥ ८ ॥

Segmented

श्वसनेन च संयोगाद् अतिवेगो महा-बलः काल-अग्निः इव जज्वाल प्रावर्धत हुताशनः

Analysis

Word Lemma Parse
श्वसनेन श्वसन pos=n,g=m,c=3,n=s
pos=i
संयोगाद् संयोग pos=n,g=m,c=5,n=s
अतिवेगो अतिवेग pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
काल काल pos=n,comp=y
अग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
जज्वाल ज्वल् pos=v,p=3,n=s,l=lit
प्रावर्धत प्रवृध् pos=v,p=3,n=s,l=lan
हुताशनः हुताशन pos=n,g=m,c=1,n=s