Original

ततः प्रदीप्तलाङ्गूलः सविद्युदिव तोयदः ।भवनाग्रेषु लङ्काया विचचार महाकपिः ॥ ६ ॥

Segmented

ततः प्रदीप्त-लाङ्गूलः स विद्युत् इव तोयदः भवन-अग्रेषु लङ्काया विचचार महा-कपिः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रदीप्त प्रदीप् pos=va,comp=y,f=part
लाङ्गूलः लाङ्गूल pos=n,g=m,c=1,n=s
pos=i
विद्युत् विद्युत् pos=n,g=m,c=1,n=s
इव इव pos=i
तोयदः तोयद pos=n,g=m,c=1,n=s
भवन भवन pos=n,comp=y
अग्रेषु अग्र pos=n,g=n,c=7,n=p
लङ्काया लङ्का pos=n,g=f,c=6,n=s
विचचार विचर् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s