Original

यो ह्ययं मम लाङ्गूले दीप्यते हव्यवाहनः ।अस्य संतर्पणं न्याय्यं कर्तुमेभिर्गृहोत्तमैः ॥ ५ ॥

Segmented

यो हि अयम् मम लाङ्गूले दीप्यते हव्यवाहनः अस्य संतर्पणम् न्याय्यम् कर्तुम् एभिः गृह-उत्तमैः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
लाङ्गूले लाङ्गूल pos=n,g=n,c=7,n=s
दीप्यते दीप् pos=v,p=3,n=s,l=lat
हव्यवाहनः हव्यवाहन pos=n,g=m,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
संतर्पणम् संतर्पण pos=n,g=n,c=1,n=s
न्याय्यम् न्याय्य pos=a,g=n,c=1,n=s
कर्तुम् कृ pos=vi
एभिः इदम् pos=n,g=m,c=3,n=p
गृह गृह pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p