Original

दुर्गे विनाशिते कर्म भवेत्सुखपरिश्रमम् ।अल्पयत्नेन कार्येऽस्मिन्मम स्यात्सफलः श्रमः ॥ ४ ॥

Segmented

दुर्गे विनाशिते कर्म भवेत् सुख-परिश्रमम् अल्प-यत्नेन कार्ये अस्मिन् मे स्यात् सफलः श्रमः

Analysis

Word Lemma Parse
दुर्गे दुर्ग pos=n,g=n,c=7,n=s
विनाशिते विनाशय् pos=va,g=n,c=7,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
सुख सुख pos=a,comp=y
परिश्रमम् परिश्रम pos=n,g=n,c=1,n=s
अल्प अल्प pos=a,comp=y
यत्नेन यत्न pos=n,g=m,c=3,n=s
कार्ये कार्य pos=n,g=n,c=7,n=s
अस्मिन् इदम् pos=n,g=n,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सफलः सफल pos=a,g=m,c=1,n=s
श्रमः श्रम pos=n,g=m,c=1,n=s