Original

वनं तावत्प्रमथितं प्रकृष्टा राक्षसा हताः ।बलैकदेशः क्षपितः शेषं दुर्गविनाशनम् ॥ ३ ॥

Segmented

वनम् तावत् प्रमथितम् प्रकृष्टा राक्षसा हताः बल-एकदेशः क्षपितः शेषम् दुर्ग-विनाशनम्

Analysis

Word Lemma Parse
वनम् वन pos=n,g=n,c=1,n=s
तावत् तावत् pos=i
प्रमथितम् प्रमथ् pos=va,g=n,c=1,n=s,f=part
प्रकृष्टा प्रकृष्ट pos=a,g=m,c=1,n=p
राक्षसा राक्षस pos=n,g=m,c=1,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part
बल बल pos=n,comp=y
एकदेशः एकदेश pos=n,g=m,c=1,n=s
क्षपितः क्षपय् pos=va,g=m,c=1,n=s,f=part
शेषम् शेष pos=n,g=n,c=1,n=s
दुर्ग दुर्ग pos=n,comp=y
विनाशनम् विनाशन pos=a,g=n,c=1,n=s