Original

लङ्कां समस्तां संदीप्य लाङ्गूलाग्निं महाकपिः ।निर्वापयामास तदा समुद्रे हरिसत्तमः ॥ १७ ॥

Segmented

लङ्काम् समस्ताम् संदीप्य लाङ्गूल-अग्निम् महा-कपिः निर्वापयामास तदा समुद्रे हरि-सत्तमः

Analysis

Word Lemma Parse
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
समस्ताम् समस्त pos=a,g=f,c=2,n=s
संदीप्य संदीपय् pos=vi
लाङ्गूल लाङ्गूल pos=n,comp=y
अग्निम् अग्नि pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s
निर्वापयामास निर्वापय् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
समुद्रे समुद्र pos=n,g=m,c=7,n=s
हरि हरि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s