Original

स राक्षसांस्तान्सुबहूंश्च हत्वा वनं च भङ्क्त्वा बहुपादपं तत् ।विसृज्य रक्षो भवनेषु चाग्निं जगाम रामं मनसा महात्मा ॥ १६ ॥

Segmented

स राक्षसान् तान् सु बहून् च हत्वा वनम् च भङ्क्त्वा बहु-पादपम् तत् विसृज्य रक्षः-भवनेषु च अग्निम् जगाम रामम् मनसा महात्मा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
सु सु pos=i
बहून् बहु pos=a,g=m,c=2,n=p
pos=i
हत्वा हन् pos=vi
वनम् वन pos=n,g=n,c=2,n=s
pos=i
भङ्क्त्वा भञ्ज् pos=vi
बहु बहु pos=a,comp=y
पादपम् पादप pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
विसृज्य विसृज् pos=vi
रक्षः रक्षस् pos=n,comp=y
भवनेषु भवन pos=n,g=n,c=7,n=p
pos=i
अग्निम् अग्नि pos=n,g=m,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
रामम् राम pos=n,g=m,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s