Original

ससंभ्रमं त्रस्तविषण्णराक्षसां समुज्ज्वलज्ज्वालहुताशनाङ्किताम् ।ददर्श लङ्कां हनुमान्महामनाः स्वयम्भुकोपोपहतामिवावनिम् ॥ १५ ॥

Segmented

स संभ्रमम् त्रस्-विषण्ण-राक्षसाम् समुज्ज्वल्-ज्वाल-हुताशन-अङ्किताम् ददर्श लङ्काम् हनुमन्त् महामनाः स्वयंभू-कोप-उपहताम् इव अवनिम्

Analysis

Word Lemma Parse
pos=i
संभ्रमम् सम्भ्रम pos=n,g=n,c=2,n=s
त्रस् त्रस् pos=va,comp=y,f=part
विषण्ण विषद् pos=va,comp=y,f=part
राक्षसाम् राक्षस pos=n,g=f,c=2,n=s
समुज्ज्वल् समुज्ज्वल् pos=va,comp=y,f=part
ज्वाल ज्वाल pos=n,comp=y
हुताशन हुताशन pos=n,comp=y
अङ्किताम् अङ्कय् pos=va,g=f,c=2,n=s,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
हनुमन्त् हनुमन्त् pos=n,g=m,c=1,n=s
महामनाः महामनस् pos=a,g=m,c=1,n=s
स्वयंभू स्वयम्भु pos=n,comp=y
कोप कोप pos=n,comp=y
उपहताम् उपहन् pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
अवनिम् अवनि pos=n,g=f,c=2,n=s