Original

नाग्निस्तृप्यति काष्ठानां तृणानां च यथा तथा ।हनूमान्राक्षसेन्द्राणां वधे किंचिन्न तृप्यति ॥ १३ ॥

Segmented

न अग्निः तृप्यति काष्ठानाम् तृणानाम् च यथा तथा हनूमान् राक्षस-इन्द्राणाम् वधे किंचिन् न तृप्यति

Analysis

Word Lemma Parse
pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
तृप्यति तृप् pos=v,p=3,n=s,l=lat
काष्ठानाम् काष्ठ pos=n,g=n,c=6,n=p
तृणानाम् तृण pos=n,g=n,c=6,n=p
pos=i
यथा यथा pos=i
तथा तथा pos=i
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्राणाम् इन्द्र pos=n,g=m,c=6,n=p
वधे वध pos=n,g=m,c=7,n=s
किंचिन् कश्चित् pos=n,g=n,c=2,n=s
pos=i
तृप्यति तृप् pos=v,p=3,n=s,l=lat