Original

वज्रविद्रुमवैदूर्यमुक्तारजतसंहितान् ।विचित्रान्भवनाद्धातून्स्यन्दमानान्ददर्श सः ॥ १२ ॥

Segmented

वज्र-विद्रुम-वैडूर्य-मुक्ता-रजत-संहितान् विचित्रान् भवनाद् धातून् स्यन्दमानान् ददर्श सः

Analysis

Word Lemma Parse
वज्र वज्र pos=n,comp=y
विद्रुम विद्रुम pos=n,comp=y
वैडूर्य वैडूर्य pos=n,comp=y
मुक्ता मुक्ता pos=n,comp=y
रजत रजत pos=n,comp=y
संहितान् संधा pos=va,g=m,c=2,n=p,f=part
विचित्रान् विचित्र pos=a,g=m,c=2,n=p
भवनाद् भवन pos=n,g=n,c=5,n=s
धातून् धातु pos=n,g=m,c=2,n=p
स्यन्दमानान् स्यन्द् pos=va,g=m,c=2,n=p,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s