Original

तानि भग्नविमानानि निपेतुर्वसुधातले ।भवनानीव सिद्धानामम्बरात्पुण्यसंक्षये ॥ ११ ॥

Segmented

तानि भग्न-विमानानि निपेतुः वसुधा-तले भवनानि इव सिद्धानाम् अम्बरात् पुण्य-संक्षये

Analysis

Word Lemma Parse
तानि तद् pos=n,g=n,c=1,n=p
भग्न भञ्ज् pos=va,comp=y,f=part
विमानानि विमान pos=n,g=n,c=1,n=p
निपेतुः निपत् pos=v,p=3,n=p,l=lit
वसुधा वसुधा pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
भवनानि भवन pos=n,g=n,c=1,n=p
इव इव pos=i
सिद्धानाम् सिद्ध pos=n,g=m,c=6,n=p
अम्बरात् अम्बर pos=n,g=n,c=5,n=s
पुण्य पुण्य pos=n,comp=y
संक्षये संक्षय pos=n,g=m,c=7,n=s