Original

तानि काञ्चनजालानि मुक्तामणिमयानि च ।भवनान्यवशीर्यन्त रत्नवन्ति महान्ति च ॥ १० ॥

Segmented

तानि काञ्चन-जालानि मुक्ता-मणि-मयानि च भवनानि अवशीर्यन्त रत्नवन्ति महान्ति च

Analysis

Word Lemma Parse
तानि तद् pos=n,g=n,c=1,n=p
काञ्चन काञ्चन pos=n,comp=y
जालानि जाल pos=n,g=n,c=1,n=p
मुक्ता मुक्ता pos=n,comp=y
मणि मणि pos=n,comp=y
मयानि मय pos=a,g=n,c=1,n=p
pos=i
भवनानि भवन pos=n,g=n,c=1,n=p
अवशीर्यन्त अवशृ pos=v,p=3,n=p,l=lan
रत्नवन्ति रत्नवत् pos=a,g=n,c=1,n=p
महान्ति महत् pos=a,g=n,c=1,n=p
pos=i