Original

वीक्षमाणस्ततो लङ्कां कपिः कृतमनोरथः ।वर्धमानसमुत्साहः कार्यशेषमचिन्तयत् ॥ १ ॥

Segmented

वीक्षमाणः ततस् लङ्काम् कपिः कृत-मनोरथः वर्धमान-समुत्साहः कार्य-शेषम् अचिन्तयत्

Analysis

Word Lemma Parse
वीक्षमाणः वीक्ष् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
कपिः कपि pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
मनोरथः मनोरथ pos=n,g=m,c=1,n=s
वर्धमान वृध् pos=va,comp=y,f=part
समुत्साहः समुत्साह pos=n,g=m,c=1,n=s
कार्य कार्य pos=n,comp=y
शेषम् शेष pos=n,g=m,c=2,n=s
अचिन्तयत् चिन्तय् pos=v,p=3,n=s,l=lan