Original

लाङ्गूलेन प्रदीप्तेन राक्षसांस्तानपातयत् ।रोषामर्षपरीतात्मा बालसूर्यसमाननः ॥ ९ ॥

Segmented

लाङ्गूलेन प्रदीप्तेन राक्षसान् तान् अपातयत् रोष-अमर्ष-परीत-आत्मा बाल-सूर्य-सम-आननः

Analysis

Word Lemma Parse
लाङ्गूलेन लाङ्गूल pos=n,g=n,c=3,n=s
प्रदीप्तेन प्रदीप् pos=va,g=m,c=3,n=s,f=part
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
अपातयत् पातय् pos=v,p=3,n=s,l=lan
रोष रोष pos=n,comp=y
अमर्ष अमर्ष pos=n,comp=y
परीत परी pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
बाल बाल pos=a,comp=y
सूर्य सूर्य pos=n,comp=y
सम सम pos=n,comp=y
आननः आनन pos=n,g=m,c=1,n=s