Original

आज्ञापयद्राक्षसेन्द्रः पुरं सर्वं सचत्वरम् ।लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम् ॥ ५ ॥

Segmented

आज्ञापयद् राक्षस-इन्द्रः पुरम् सर्वम् सचत्वरम् लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम्

Analysis

Word Lemma Parse
आज्ञापयद् आज्ञापय् pos=v,p=3,n=s,l=lan
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
पुरम् पुर pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
सचत्वरम् सचत्वर pos=a,g=n,c=2,n=s
लाङ्गूलेन लाङ्गूल pos=n,g=n,c=3,n=s
प्रदीप्तेन प्रदीप् pos=va,g=m,c=3,n=s,f=part
रक्षोभिः रक्षस् pos=n,g=n,c=3,n=p
परिणीयताम् परिणी pos=v,p=3,n=s,l=lot