Original

ततः पश्यन्त्विमं दीनमङ्गवैरूप्यकर्शितम् ।समित्रा ज्ञातयः सर्वे बान्धवाः ससुहृज्जनाः ॥ ४ ॥

Segmented

ततः पश्यन्तु इमम् दीनम् अङ्ग-वैरूप्य-कर्शितम् स मित्राः ज्ञातयः सर्वे बान्धवाः स सुहृद्-जनाः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पश्यन्तु पश् pos=v,p=3,n=p,l=lot
इमम् इदम् pos=n,g=m,c=2,n=s
दीनम् दीन pos=a,g=m,c=2,n=s
अङ्ग अङ्ग pos=n,comp=y
वैरूप्य वैरूप्य pos=n,comp=y
कर्शितम् कर्शय् pos=va,g=m,c=2,n=s,f=part
pos=i
मित्राः मित्र pos=n,g=m,c=1,n=p
ज्ञातयः ज्ञाति pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
pos=i
सुहृद् सुहृद् pos=n,comp=y
जनाः जन pos=n,g=m,c=1,n=p