Original

स तान्निहत्वा रणचण्डविक्रमः समीक्षमाणः पुनरेव लङ्काम् ।प्रदीप्तलाङ्गूलकृतार्चिमाली प्रकाशतादित्य इवांशुमाली ॥ ३९ ॥

Segmented

स तान् निहत्य रण-चण्ड-विक्रमः समीक्षमाणः पुनः एव लङ्काम् प्रदीप्त-लाङ्गूल-कृत-अर्चि-माली प्रकाशत आदित्यः इव अंशुमाली

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
निहत्य निहन् pos=vi
रण रण pos=n,comp=y
चण्ड चण्ड pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
समीक्षमाणः समीक्ष् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
एव एव pos=i
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
प्रदीप्त प्रदीप् pos=va,comp=y,f=part
लाङ्गूल लाङ्गूल pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
अर्चि अर्चि pos=n,comp=y
माली मालिन् pos=a,g=m,c=1,n=s
प्रकाशत प्रकाश् pos=v,p=3,n=s,l=lan
आदित्यः आदित्य pos=n,g=m,c=1,n=s
इव इव pos=i
अंशुमाली अंशुमालिन् pos=n,g=m,c=1,n=s