Original

विमुक्तश्चाभवच्छ्रीमान्पुनः पर्वतसंनिभः ।वीक्षमाणश्च ददृशे परिघं तोरणाश्रितम् ॥ ३७ ॥

Segmented

विमुक्तः च अभवत् श्रीमान् पुनः पर्वत-संनिभः वीक्षमाणः च ददृशे परिघम् तोरण-आश्रितम्

Analysis

Word Lemma Parse
विमुक्तः विमुच् pos=va,g=m,c=1,n=s,f=part
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
पुनः पुनर् pos=i
पर्वत पर्वत pos=n,comp=y
संनिभः संनिभ pos=a,g=m,c=1,n=s
वीक्षमाणः वीक्ष् pos=va,g=m,c=1,n=s,f=part
pos=i
ददृशे दृश् pos=v,p=3,n=s,l=lit
परिघम् परिघ pos=n,g=m,c=2,n=s
तोरण तोरण pos=n,comp=y
आश्रितम् आश्रि pos=va,g=m,c=2,n=s,f=part