Original

स भूत्वा शैलसंकाशः क्षणेन पुनरात्मवान् ।ह्रस्वतां परमां प्राप्तो बन्धनान्यवशातयत् ॥ ३६ ॥

Segmented

स भूत्वा शैल-संकाशः क्षणेन पुनः आत्मवान् ह्रस्वताम् परमाम् प्राप्तो बन्धनानि अवशातयत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
शैल शैल pos=n,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
क्षणेन क्षण pos=n,g=m,c=3,n=s
पुनः पुनर् pos=i
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s
ह्रस्वताम् ह्रस्वता pos=n,g=f,c=2,n=s
परमाम् परम pos=a,g=f,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
बन्धनानि बन्धन pos=n,g=n,c=2,n=p
अवशातयत् अवशातय् pos=v,p=3,n=s,l=lan