Original

पुरद्वारं ततः श्रीमाञ्शैलशृङ्गमिवोन्नतम् ।विभक्तरक्षःसंबाधमाससादानिलात्मजः ॥ ३५ ॥

Segmented

पुर-द्वारम् ततः श्रीमाञ् शैल-शृङ्गम् इव उन्नतम् विभक्त-रक्षः-सम्बाधम् आससाद अनिलात्मजः

Analysis

Word Lemma Parse
पुर पुर pos=n,comp=y
द्वारम् द्वार pos=n,g=n,c=2,n=s
ततः ततस् pos=i
श्रीमाञ् श्रीमत् pos=a,g=m,c=1,n=s
शैल शैल pos=n,comp=y
शृङ्गम् शृङ्ग pos=n,g=n,c=2,n=s
इव इव pos=i
उन्नतम् उन्नम् pos=va,g=n,c=2,n=s,f=part
विभक्त विभज् pos=va,comp=y,f=part
रक्षः रक्षस् pos=n,comp=y
सम्बाधम् सम्बाध pos=n,g=n,c=2,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit
अनिलात्मजः अनिलात्मज pos=n,g=m,c=1,n=s