Original

भूयः स चिन्तयामास मुहूर्तं कपिकुञ्जरः ।उत्पपाताथ वेगेन ननाद च महाकपिः ॥ ३४ ॥

Segmented

भूयः स चिन्तयामास मुहूर्तम् कपि-कुञ्जरः उत्पपात अथ वेगेन ननाद च महा-कपिः

Analysis

Word Lemma Parse
भूयः भूयस् pos=i
तद् pos=n,g=m,c=1,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
कपि कपि pos=n,comp=y
कुञ्जरः कुञ्जर pos=n,g=m,c=1,n=s
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
वेगेन वेग pos=n,g=m,c=3,n=s
ननाद नद् pos=v,p=3,n=s,l=lit
pos=i
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s